International Journal of Sanskrit Research
2019, Vol. 5, Issue 4, Part A
गोपालानन्दभाष्ये व्याख्याने उदाहृतानां श्रुतिस्मृत्यादीनां विमर्शः
साधु अक्षरमुनिदास:
भगवद्गीतायाः सन्ति नानाविद्वद्विरचितानि वैदुष्यपूर्णानि नानाभाष्याणि । तत्र श्रीगोपालानन्दमुनिविरचितस्य श्रीमद्भगवद्गीताभाष्यस्य गभीरता सुन्दरता वैशिष्ट्यता च तदध्ययनेनावगम्यते । अस्मिन् प्रबन्धे गोपालानन्दभाष्ये प्रासंगितया प्रमेयाणि यथा प्रमाणपुरस्सरं प्रतिपादितानि कथं च पूर्वापरश्लोकानां सांगत्यं प्रमाणवचनैरवसीयते प्रमाणवचनानामाशयः क इत्यादि विचारः किंचित्प्रस्तूयते ।
How to cite this article:
साधु अक्षरमुनिदास:. गोपालानन्दभाष्ये व्याख्याने उदाहृतानां श्रुतिस्मृत्यादीनां विमर्शः. Int J Sanskrit Res 2019;5(4):29-32.