International Journal of Sanskrit Research
2019, Vol. 5, Issue 3, Part C
दर्शनेषु प्रातिभज्ञानविचारः
डा. प्रगतिदीक्षितः
संस्कृतवाङ्मये दर्शनानां स्थानमुन्नतं वर्तते। दर्शनानां सर्वेषामुद्देश्यं तु मोक्षप्राप्तिरेव, परं विचारसन्दर्भे भिन्न भिन्न मतं प्रदर्शयन्ति विभिन्नैः दार्शनिकैः। यथा वेदान्तैः जीवन्मुक्तिः जैनैः कैवल्यप्राप्तिः बौद्धैः निर्वाणप्राप्तिश्चेति उच्यन्ते। तादृश मोक्षप्राप्त्यर्थ्यं तु भिन्न भिन्नज्ञानसम्बन्धी विषये शास्त्रेषु चर्चा दृश्यते। यथा- यथार्थज्ञानम्, अयथार्थज्ञानम्, प्रातिभज्ञानमित्यादयः। प्रस्तुत पत्रेऽस्मिन् प्रातिभज्ञानस्य भिन्नेषु दर्शनेषु कीदृशविचारः सञ्जातः तस्य विषयस्योपस्थापनं क्रियते।
How to cite this article:
डा. प्रगतिदीक्षितः. दर्शनेषु प्रातिभज्ञानविचारः. Int J Sanskrit Res 2019;5(3):127-130.