Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2019, Vol. 5, Issue 3, Part C

काव्यशास्त्रेषु रसमयं लोकजीवनम्

डॉ. एम. किषन्, डॉ. उमाशंकरः

प्रपञ्चजीवनपद्धतिः रसानन्दभरितजीवनं कथमिति जिज्ञासायां केवलं सनातनधर्मकारणादेव समाजश्रेयो भवतीति ज्ञायते। ऋग्वेदादारभ्य लौकिकशास्त्रपर्यन्तं “परोपकारपुण्याय, पापाय परपीडनम्” इति तथा “शरीरमाद्यं खलु धर्मसाधनम्” इति महापुरुषोक्त्यानुसृत्य काव्यशास्त्रेषु रसमयधार्मिकलोकजीवनं भविष्यतीति निरूपितम्।
Pages : 163-167 | 440 Views | 62 Downloads
How to cite this article:
डॉ. एम. किषन्, डॉ. उमाशंकरः. काव्यशास्त्रेषु रसमयं लोकजीवनम्. Int J Sanskrit Res 2019;5(3):163-167.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.