Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2019, Vol. 5, Issue 3, Part C

उत्तमकाव्यरचना

डॉ. एम. किषन्, डॉ. उमाशंकरः

काव्यशास्त्रे उत्तमकाव्यद्वारा, सुशब्दद्वारा उत्तमगतिर्भवति, तेन स्वर्गलोकं प्राप्स्यते । तदर्थमुत्तमकाव्यरचनाः करणीया। अपशब्दः अपकीर्तेः कारणं भवति । काव्यलक्षणकारैः सूरिभिः एतदुच्यते यत् काव्यमुत्तममध्यमाधमभेदेन वर्तते इति। उत्तमकाव्यद्वारा रसानन्दं भवति, रसानन्दं साक्षात् भगवत्स्वरूपमस्ति । काव्यप्रयोजनरूपेण विद्वद्भिः धर्मार्थकाममोक्षसिद्धिरेव प्रतिपादिताः । उत्तमकाव्यरचनाद्वारा पुरुषार्थचतुष्टयस्य प्राप्तिरेव द्योतते ।
Pages : 160-162 | 379 Views | 51 Downloads
How to cite this article:
डॉ. एम. किषन्, डॉ. उमाशंकरः. उत्तमकाव्यरचना. Int J Sanskrit Res 2019;5(3):160-162.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.