Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2019, Vol. 5, Issue 2, Part A

किं नाम संस्कृतकथाकाव्यम्

Jhantu Das

रसभाण्डमिव सुविस्तृतं संस्कृतसाहित्यम्। तदास्वादे ब्रह्मस्वादसहोदरानन्दप्राप्तिर्भवति। भूभागे आनन्दप्राप्तिः एव जीवनस्य मूलम्। साहित्येऽस्मिन् नानाविधा विभागा उपविभागाः सन्ति। तेषु संस्कृतकथासाहित्यमेकम्। विभागोऽयं न केवलं संस्कृते, साहित्येतरे अप्युपलभ्यते। साहित्येनानेन आ वाल्यात् सर्वान् मानवान् प्रति नीतिशाक्षाप्रदानं यथार्थतया घटते। संस्कृते सर्वैरालंकारिकैः स्वग्रन्थे कथायाः चर्चा कृता। तत्र मतवैचित्र्यमपि दृश्यते। यद्वा भवतु प्रबन्धेऽस्मिन् संस्कृतसाहित्यस्यास्य यत्स्वरूपं वैशिष्ट्यं तस्य च भेदाः सन्ति तदेव प्रदर्श्यते मया।
Pages : 38-44 | 769 Views | 83 Downloads
How to cite this article:
Jhantu Das. किं नाम संस्कृतकथाकाव्यम्. Int J Sanskrit Res 2019;5(2):38-44.
International Journal of Sanskrit Research

International Journal of Sanskrit Research


Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.