Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2019, Vol. 5, Issue 2, Part A

किं नाम संस्कृतकथाकाव्यम्

Jhantu Das

रसभाण्डमिव सुविस्तृतं संस्कृतसाहित्यम्। तदास्वादे ब्रह्मस्वादसहोदरानन्दप्राप्तिर्भवति। भूभागे आनन्दप्राप्तिः एव जीवनस्य मूलम्। साहित्येऽस्मिन् नानाविधा विभागा उपविभागाः सन्ति। तेषु संस्कृतकथासाहित्यमेकम्। विभागोऽयं न केवलं संस्कृते, साहित्येतरे अप्युपलभ्यते। साहित्येनानेन आ वाल्यात् सर्वान् मानवान् प्रति नीतिशाक्षाप्रदानं यथार्थतया घटते। संस्कृते सर्वैरालंकारिकैः स्वग्रन्थे कथायाः चर्चा कृता। तत्र मतवैचित्र्यमपि दृश्यते। यद्वा भवतु प्रबन्धेऽस्मिन् संस्कृतसाहित्यस्यास्य यत्स्वरूपं वैशिष्ट्यं तस्य च भेदाः सन्ति तदेव प्रदर्श्यते मया।
Pages : 38-44 | 875 Views | 128 Downloads
How to cite this article:
Jhantu Das. किं नाम संस्कृतकथाकाव्यम्. Int J Sanskrit Res 2019;5(2):38-44.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.