Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2019, Vol. 5, Issue 1, Part A

शब्दशास्त्रस्य महत्त्वम्

डाॅ0 परमेश्वर साहु

भाषायाः शुद्धता व्याकरणशास्त्राधीना भति। संस्कृतभाषायाः अनेकेषु वैशिष्ट्येषु व्याकरणपरिनिष्ठितत्त्वम् अन्यतममिति सुविदितमेतत्। यथा अस्याः भाषायाः व्याकरणसम्पत्तिः वर्तते तथा नान्यस्याः भाषायाः।
वि-आङ्पूर्वक कृधातोः ल्युटिकृते सति अनुबन्धलोपे अनादेशे गुणे रपरे णत्वे कृते च निष्पन्न्ां यव्द्याकरणपदं तस्य कोऽर्थः इत्यत्रोच्यते व्याक्रियते व्युत्पाद्यते प्रकृतिप्रत्ययभिागतत्तदर्थविभागतत्तदन्वयबोधविषयकज्ञानम् येन तव्द्याकरणम् नाम प्रत्ययादिविभागतत्तदर्थभिागतत्तदन्वयबोध (शाब्दबोध) विषयकपदार्थज्ञानरूपा या व्युत्पत्तिः तत्साधनमित्यर्थः तथाहि-
Pages : 50-51 | 531 Views | 38 Downloads
How to cite this article:
डाॅ0 परमेश्वर साहु. शब्दशास्त्रस्य महत्त्वम्. Int J Sanskrit Res 2019;5(1):50-51.
International Journal of Sanskrit Research

International Journal of Sanskrit Research


Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.