Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2019, Vol. 5, Issue 1, Part A

शब्दशास्त्रस्य महत्त्वम्

डाॅ0 परमेश्वर साहु

भाषायाः शुद्धता व्याकरणशास्त्राधीना भति। संस्कृतभाषायाः अनेकेषु वैशिष्ट्येषु व्याकरणपरिनिष्ठितत्त्वम् अन्यतममिति सुविदितमेतत्। यथा अस्याः भाषायाः व्याकरणसम्पत्तिः वर्तते तथा नान्यस्याः भाषायाः।
वि-आङ्पूर्वक कृधातोः ल्युटिकृते सति अनुबन्धलोपे अनादेशे गुणे रपरे णत्वे कृते च निष्पन्न्ां यव्द्याकरणपदं तस्य कोऽर्थः इत्यत्रोच्यते व्याक्रियते व्युत्पाद्यते प्रकृतिप्रत्ययभिागतत्तदर्थविभागतत्तदन्वयबोधविषयकज्ञानम् येन तव्द्याकरणम् नाम प्रत्ययादिविभागतत्तदर्थभिागतत्तदन्वयबोध (शाब्दबोध) विषयकपदार्थज्ञानरूपा या व्युत्पत्तिः तत्साधनमित्यर्थः तथाहि-
Pages : 50-51 | 619 Views | 57 Downloads
How to cite this article:
डाॅ0 परमेश्वर साहु. शब्दशास्त्रस्य महत्त्वम्. Int J Sanskrit Res 2019;5(1):50-51.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.