International Journal of Sanskrit Research
2018, Vol. 4, Issue 6, Part C
प्रतिभा वाक्यार्थः- भर्तृहरेः आशयस्यास्य प्रसक्तिः अर्थमीमांसायाम्
Dr. Jyothirmayi
वाक्यपदीये वाक्यकाण्डे विद्यमानस्य प्रतिभा वाक्यार्थः इति सिद्धान्तस्य गौरवः, आधुनिकभाषाशास्त्रमण्डलेऽपि अर्थमीमांसायां (in Semantics) तस्य प्रसक्तिश्च दर्शयितुं लेखनेनानेन प्रयासः कृतः। वाक्यकाण्डकारिकाणां व्याख्यानम् अथवा प्रतिभाभेदानां विशकलनं च अत्र नोद्दिष्टम्।
How to cite this article:
Dr. Jyothirmayi. प्रतिभा वाक्यार्थः- भर्तृहरेः आशयस्यास्य प्रसक्तिः अर्थमीमांसायाम्. Int J Sanskrit Res 2018;4(6):144-146.