International Journal of Sanskrit Research
2018, Vol. 4, Issue 5, Part A
शब्दाद्वैतवाद:
डा. प्रियव्रतमिश्र:
व्याकरणशास्त्रस्य माहात्म्यं नाविदितं सचेतसाम्। तत्र च नैके अविदितपूर्वाः विषयाः प्रपञ्चिताः विस्तरेण। शास्त्रस्यास्य मूलं तु स्फोटवादेऽन्तर्निहतं वर्त्तते। तत्र च प्राधान्येन विचार्येते शब्दार्थौ। प्रकृतशोधपत्रे शब्दार्थयोः स्वरूपं तयोरभेदः सयुक्तिकं प्रतिपादितः।
How to cite this article:
डा. प्रियव्रतमिश्र:. शब्दाद्वैतवाद:. Int J Sanskrit Res 2018;4(5):12-15.