Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2018, Vol. 4, Issue 5, Part A

शब्दाद्वैतवाद:

डा. प्रियव्रतमिश्र:

व्याकरणशास्त्रस्य माहात्म्यं नाविदितं सचेतसाम्। तत्र च नैके अविदितपूर्वाः विषयाः प्रपञ्चिताः विस्तरेण। शास्त्रस्यास्य मूलं तु स्फोटवादेऽन्तर्निहतं वर्त्तते। तत्र च प्राधान्येन विचार्येते शब्दार्थौ। प्रकृतशोधपत्रे शब्दार्थयोः स्वरूपं तयोरभेदः सयुक्तिकं प्रतिपादितः।
Pages : 12-15 | 917 Views | 97 Downloads
How to cite this article:
डा. प्रियव्रतमिश्र:. शब्दाद्वैतवाद:. Int J Sanskrit Res 2018;4(5):12-15.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.