Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2018, Vol. 4, Issue 2, Part A

भूषणसारदिशा शक्तिस्वरूपविचारः

Dr. Giridhari Panda

“शाब्दबोधं प्रति शक्तिग्रहमेव कारणम्” इति धिया शब्दस्य शक्तिः सर्वैः शास्त्रकारैः स्वीक्रियते। गृहीतशक्तिकात् पदात् शाब्दबोधस्य दर्शनात् अगृहीतशक्तिकात् पदात् शाब्दवोधस्यादर्शनात् शाब्दबोधं प्रति शक्तिग्रहस्य कारणता स्वीक्रियते । येन 'गुड' इत्युक्ते गुडपदेन मधुरत्वस्य प्रतीतिर्न भवति । तस्याः शक्तेः आश्रयरूपेण स्फोटरूपं शब्दमेवामनन्ति वैयाकरणाः । शाब्दवोधः कारणत्वेन अपेक्षिता एषा वृत्तिः शक्तिः लक्षणा व्यञ्जना' चेति भावेन त्रिधा विभज्यते । तत्र 'शक्ति इति कः पदार्थ' इति विवेचनावसरे शास्त्रकारेषु वैमत्यं परितक्ष्यते । मुख्यतः विषयेऽस्मिन् वैयाकरण-नैयायिकयोः विवादः समधिकः । प्राचीननैयायिका: ईश्वरेच्छारूपां शक्तिं स्वीकुर्वन्ति । नव्यनैयायिकाः केवलमिच्छामेव शक्तिरिति प्रतिपादयन्ति। तत्रापि वैयाकरणेषु भिन्नं मतं परिलक्ष्यते। वैयाकरणाः शक्तेः आश्रयरूपेण स्फोटरूपं शब्दमेवामनन्ति । नागेशः पदपदार्थयोः सम्बन्धान्तरमेव शक्तिरिति निरूपयति । भर्तृहरिरपि पदपदार्थयोः तादात्मरूपसम्बन्ध एव शक्तिः इति स्वीकरोति । तत्र आचार्यः कौण्डभट्टः वोधजनकता एव शक्तिरिति प्रतिपादयति। कौण्डभट्टस्य मतानुसारेण बोधजनकतैव हेतुः । अर्थबोधजनकतावच्छेदकत्वेन सङ्केतस्य हेतुत्वस्वीकारापेक्षया बोधजनकताया एव हेतुत्वे लाघवम् । येन वैयाकरणानामपि अभिष्टः सिद्धो भवति ।अतः कौण्डभट्टस्य शास्त्रीयतथ्यमुरोरीकृत्य समीक्षणात्मकेन मार्गेण शोधप्रबन्धोSयं विकसितः।
Pages : 57-61 | 543 Views | 126 Downloads
How to cite this article:
Dr. Giridhari Panda. भूषणसारदिशा शक्तिस्वरूपविचारः. Int J Sanskrit Res 2018;4(2):57-61.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.