Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2018, Vol. 4, Issue 1, Part B

नैयायिकमते आकाङ्क्षापदार्थविचारः

डॉ. सीताराम गुर्जर

संस्कृतवाङ्गमये शाब्दबौद्धप्रसङ्गे आदौ वाक्यश्रवणानन्तरं पदज्ञानं भवति तदनन्तरं पदार्थस्य ।तथा च पदार्थरूपव्यापारानन्तरं शाब्दबौधो सञ्जायते इति सामान्यभिमतम् ।किन्तु कदाचित् विषयीकृतानां पदपदार्थज्ञानानां सत्वेऽपि शाब्दबोधो न जायते आकाङ्क्षाभावात् ।सा आकाङ्क्षा “यत्पदस्य यत्पदविहरप्रयोज्यशाब्दबोधजनकत्वाभावत्वं तत्पदे तत्पदवत्वज्ञानम्” इत्यनेन लक्षणेनाभिहिता शास्त्रे ।आकाङ्क्षेषा आनुपूर्वीविशेष: ।
Pages : 159-161 | 173 Views | 49 Downloads
How to cite this article:
डॉ. सीताराम गुर्जर. नैयायिकमते आकाङ्क्षापदार्थविचारः. Int J Sanskrit Res 2018;4(1):159-161.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.