Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2018, Vol. 4, Issue 1, Part B

अग्निपुराणे वर्णितानि व्याकरणतत्त्वानि

डाॅ० सिद्धि कुमार झाः

महर्षिवेदव्यासकृतम् अग्निपुराणं संस्कृतवाड्.मयस्य विश्वकोषोऽस्ति। अत्र व्याकरणं, कोषः, छन्दः, साहित्यं धर्मशास्त्रं, सकलदर्शनानि, ज्योतिषं निरुक्तं, शिक्षा, कल्पः वेदाः, कला, शिल्पं चिकित्साशास्त्रं, संड्.गीतं, भूगोलविद्या, इतिहासः, पुराकथा, नीतिः, दण्डनीतिः, धनुर्वेदः, पशुचिकित्सा विमानशास्त्रं, रसायनशास्त्रमित्यादीनि शास्त्राणि लोकाचारादिव्यवहाराश्च सन्ति। तत्र व्याकरणविषयकाः विचाराः 348 तमाध्यायात् 358 तमाध्यायपर्यन्तं विद्यन्ते।
Pages : 116-117 | 575 Views | 59 Downloads
How to cite this article:
डाॅ० सिद्धि कुमार झाः. अग्निपुराणे वर्णितानि व्याकरणतत्त्वानि. Int J Sanskrit Res 2018;4(1):116-117.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.