Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2018, Vol. 4, Issue 1, Part B

समाजे धर्मस्योपकारकत्व-विमर्शः

डाॅ० किरण कुमारी

‘‘धर्मो विश्वस्य जगतः प्रतिष्ठा‘‘ अपिच ‘‘चोदनालक्षणोऽर्थो धर्मः’’ चोदना नाम वेदप्रतिष्ठितमन्त्रौः प्रतिपाद्यमाना विधिरूपा प्रेरणैव। धर्मस्य प्रतिपादकत्वं नाम वेदे एक मुख्यतया उपयुज्यते। अत एव वेदस्याकुण्डितां शक्ति सम्प्रादायविदो दर्शयन्ति। तथा च शाबरभाष्ये ‘‘चोदना हि भूतं भवन्तं भविष्यतं सूक्ष्म व्यवहितं विप्रकृष्टमित्येवंजातीयकमर्थ शक्नोत्यवगमयितुम‘‘ इति।
Pages : 112-113 | 631 Views | 67 Downloads
How to cite this article:
डाॅ० किरण कुमारी. समाजे धर्मस्योपकारकत्व-विमर्शः. Int J Sanskrit Res 2018;4(1):112-113.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.