Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2017, Vol. 3, Issue 5, Part C

न्यायादिदर्शनस्य महत्त्वमुपयोगिता च

अमर नाथ झा

भारतीय दर्शनानि वैदिक कालाद् आरभ्य अद्यावधि अविच्छि- न्नरूपेण प्रवहन्ति। सेयं दर्शनधारा पुण्यसलिलायाः भागीरथ्याधारेवान- विच्छन्ना भारते विराजते। पाश्चात्यानां दर्शन हि राजनीतिमूलकतया केवलं भौतिकतत्वानामेवोहापोहं करोति। पश्चात्यदर्शने आचार विचारयोः किमपि सामान्जस्यं नासाद्यते। अपूर्णमेव पाश्चात्यदर्शनम्। भारतीय दर्शनं हि सृष्टेः आरभ्य प्रलयान्तं, धर्मतः आरभ्य मोक्ष पर्यन्तं विस्तृतं विचारं करोति।
Pages : 152-153 | 352 Views | 46 Downloads
How to cite this article:
अमर नाथ झा. न्यायादिदर्शनस्य महत्त्वमुपयोगिता च. Int J Sanskrit Res 2017;3(5):152-153.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.