Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2017, Vol. 3, Issue 4, Part E

आसक्तिविषये नव्यमतम्

डॉ. सीताराम गुर्जर

शोधलेखेऽस्मिनासक्तिविषयमधिकृत्य शास्त्रसम्मता: विचारा: उपस्थापिता: वर्तन्ते । तत्र ‘अव्यवधानेन पदार्थानामुपस्थितिरेवासक्ति:’ इति राद्धान्त: स्वीकृत: बुधै: । आसक्तिज्ञानमिदं शाब्दबोधे सहकारिकारणम् । सिद्धान्तेनानेन ज्ञायते यत् पदार्थानामव्यवधान्वित्या उपस्थित्या शाब्दबोधो जायते । किन्तु पदार्थानामव्यवधानेऽप्यविलम्बेनोपस्थितिरपेक्षते यतोहि व्यवधानरहितपदार्थानां विलम्बेनोपस्थिति भवति चेत् शाब्दबोधो न भवति । अत: अविलम्बेनाव्यवधानेन च पदार्थानामुपस्थितिरेव आसक्तिरिति वक्तव्यम् । तथापि ‘अव्यवधानेन पदार्थानामुपस्थितिरेवासक्ति:’ इति सिद्धान्त: स्वीकृत: ।
Pages : 307-309 | 176 Views | 44 Downloads
How to cite this article:
डॉ. सीताराम गुर्जर. आसक्तिविषये नव्यमतम्. Int J Sanskrit Res 2017;3(4):307-309.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.