Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2017, Vol. 3, Issue 4, Part E

अमुद्रित अंशुमदागामे विशेषांश अनुशीलनम्

डॉ. पि. नीलकण्ठ:

सिद्धान्त शैवागम: अविम्शतिधा वर्तन्ते | तेषु केचन ग्रन्थाःमुद्रिता: अपरे केचन अमुद्रिता: सन्ति | एतेषु सिद्धंत ग्रंथेषु लोकोपकारकाः अनेके अंशा: भवन्ति | अमुद्रितेषु ग्रंथेषु एकतमस्य अम्शुमदागमस्य परिशीलानेन ग्रन्थप्रतिष्ठा आस्थानमंडप लक्षणं,कोटि पद्मार्चन, पंचगोचर प्रतिष्ठा इत्यादय: अनेके अंशा: इतरत्र अविद्यमाना: वर्तन्ते तेषां अम्शानां विवरणम् अत्र क्रियते |
Pages : 301-303 | 205 Views | 31 Downloads
How to cite this article:
डॉ. पि. नीलकण्ठ:. अमुद्रित अंशुमदागामे विशेषांश अनुशीलनम्. Int J Sanskrit Res 2017;3(4):301-303.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.