Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2017, Vol. 3, Issue 1, Part C

व्याकरणस्य शब्दसंस्कारकारत्वम्

जयकान्तसिंहशर्मा

इदं न जातु विस्मर्तव्यं यदक्षरसमाम्नायमूलकमिदं न केवलं वेदाङ्गमितरशास्त्रसाधारणं वा, अपितु तत्त्वहितावेदकसंस्कारविशेषत्वात् सर्वविद्यासूपकारकतया परिस्फुरद् विषयतद्रहस्यपौष्कल्यात् किमपि पुण्यतमं महाशास्त्रम् । यत्संस्कारवैधुर्येण किंविधस्यापि जनस्य प्रज्ञा वाचि दुरवस्थां विपर्ययं वा प्रतिपद्यते, तदीयवाक् च विप्रतिपन्नार्था सती स्वसामर्थ्यमुज्झति । युक्तमाह मधुमयभणितीनां मार्गदर्शी महर्षी रामायणे - संस्कारेण यथा हीनां वाचमर्थान्तरङ्गतामिति।1 व्याकरणसंस्कारवती वाङ् न केवलं मलविक्षेपापनयनेन वाग्योगविदं पुनाति, अपितु ब्रह्मसायुज्ययोग्यतासम्पादनरूपस्य विशेषस्याधानेन विभूषयति च । अमुमेवार्थं कविकुलगुरुरपि ललितसरण्या प्रत्याययति - संस्कारवत्येव गिरा मनीषी तया स पूतश्च विभूषितश्चेति2 वाच: शुद्धस्वरूपस्य शब्दात्मनः साक्षात्कारे व्याकरणस्योपकारकत्वमाह स्वयं भर्तृहरि:-
अत्रातीतविपर्यासः केवलामनुपश्यति ।
छन्दस्यश्छन्दसां योनिमात्मा छन्दोमयीं तनुम् ।।3
प्रत्यस्तमितभेदाया यद्वाचो रूपमुत्तमम् ।
यस्मिन्नेव तमसि ज्योतिः शुद्धं विवर्तते ॥4
Pages : 195-196 | 175 Views | 56 Downloads
How to cite this article:
जयकान्तसिंहशर्मा. व्याकरणस्य शब्दसंस्कारकारत्वम्. Int J Sanskrit Res 2017;3(1):195-196.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.