Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2017, Vol. 3, Issue 1, Part C

वर्तमानसन्दर्भे सीताचरितस्य प्रासंगिकता

डाॅ0 उमेश कुमार मंडल

रामायणस्य उत्तरकाण्डे सप्तदशे सर्गे ब्रह्मर्षि कन्याया वेदवत्या वृत्तन्तः उत्तरकाण्डस्य बालकाण्डस्य च एककर्तृकत्वं बोधयति। तद्यथा-
‘‘यस्मात्तु धर्षिता चाहं त्वया पापात्मना वने।
तस्मात् तव वधार्थ हि समुत्पत्स्य अहं पुनः।।
तस्यात्तयोनिघा साध्वी भवेयं धर्मिणः सुता।। 1
इयमेव वेदवतो अयोनिजा जनकात्मजा वभूव, या रावण-वधस्य अद्धितीयं कारणमभूत् अयोध्याकाण्डस्य अष्टादशाधिकशततमे सर्गे सीतादेवी अनसूयां स्वजन्मवृत्तान्तमेवमेव निगदति। एवमेव वृत्तान्तं सीताजन्म-प्रसत्र्े महाराजसीरध्वजजनकः प्रतिपादयति। एव×च समानरूपेण वर्णिता इमे वृत्तान्ताः पूर्वोक्तकाण्डत्रायस्य एककर्तृकत्वे साधयन्ति।
Pages : 156-159 | 544 Views | 47 Downloads
How to cite this article:
डाॅ0 उमेश कुमार मंडल. वर्तमानसन्दर्भे सीताचरितस्य प्रासंगिकता. Int J Sanskrit Res 2017;3(1):156-159.
International Journal of Sanskrit Research

International Journal of Sanskrit Research


Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.