Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2017, Vol. 3, Issue 1, Part C

संस्कृतव्याकरणानुसारेण पदानां वाक्यानाञ्च प्रयोगविधिः

डाॅ० सिद्धि कुमार झाः

भाषायां पदस्य वाक्यस्य च प्रयोगो भवति। केवलं धातोः प्रातिपदिकस्य प्रत्ययस्य च प्रयोगो न भवति। पदस्यापि प्रयोगो वाक्यद्वारैव भवति। तदनुसारं प्रयोग इत्यस्य वाक्यप्रयोग इत्यर्थो भवति। अद्यत्वे प्रयोगशब्दस्य स्थाने ‘रचना’ शब्दः प्रयुज्यते। [1] रचनाया अर्थो निर्माणम् अस्ति। रचनायाः किं लक्षणं? तत्र कथयितुं शक्यते- नियमानुकूलं विचारपूर्वकं संकलितशब्दानां विभक्तियोगेन यथोचितपरिवर्तनपूर्वकं परस्परसमन्वितरुपेण क्रमानुसारेणोपस्थापनं, येन पूर्णभावः प्रकाशितो भवेत् सा रचनास्ति। वाक्ये पदानां परस्परं समन्वयस्य औचित्यपूर्वकं लालित्यमेव रचनेति कथ्यते। शब्दानां समन्वयश्च लिड.्ग-वचन-कारक -कालादीनामाधारेण भवति। संस्कृतरचानायां (वाक्यप्रयोगे) चतुर्धा समन्वयः परमावश्यको भवति [2]-
1.कत्रा सह क्रियायाः समन्वयः।
2.संज्ञया सर्वनाम्नः समन्वयः।
3.विशेष्येण विशेषणस्य समन्वयः।
4.सम्बन्धिवाचिना सम्बन्धवाचकस्य (सम्बन्धवतः) समन्वयः।
Pages : 148-150 | 611 Views | 62 Downloads
How to cite this article:
डाॅ० सिद्धि कुमार झाः. संस्कृतव्याकरणानुसारेण पदानां वाक्यानाञ्च प्रयोगविधिः. Int J Sanskrit Res 2017;3(1):148-150.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.