Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2017, Vol. 3, Issue 1, Part A

संस्कृतस्य एवं हिमाचलीभाषायाः भाषाशास्त्रीयावलोकनम्

दीपक कालिया

संस्कृतं सर्वासां भाषाणां जननी मन्यते अतएव तासां सर्वासां भाषाणां संस्कृतेन सह संबंन्धः दरीदृष्यते। आधुनिकभारतीय-आर्यभाषासु “पहाड़ी“ इति नाम्ना भाषा पर्वतीयप्रदेषस्य वर्तते। अस्याः तिस्रः उपभाषाः सन्ति- पष्चिमी पहाड़ी, मध्यपहाड़ी, पूर्वीपहाड़ी। हिमाचलप्रदेषस्य भाषा “पष्चिमी पहाड़ी“ इति अस्ति। हिमाचलीपर्वतीयानां विभाषाणां स्रोतः शौरसेनीअपभ्रंश मन्यते यतोहि शौरसेनी अपभंषे यथा श् ष् वर्णयोः उच्चारणं ‘स’, ऋ इति स्वरस्य अनुनासिक रूपं नास्ति एवं ‘उ’ ध्वनेः बहुलता वर्तते तथैव पर्वतीयोपभाषासु अपि दृष्यते। भरतनाट्यषास्त्रेऽपि वर्णितम्-
हिमवस्सिन्धुसौवीरान् येडन्यदेषान् समाश्रिता।
उकार बहुलां तेषु नित्यं भाषा प्रयोजयेत।।
अस्मिन् शोधपत्रे अनयोः द्वयोः भाषायोः भाषाषास्त्रीयावलोकनम् ध्वनिपरिर्वतन-रूपपरिवर्तन-वाक्यरचनादृष्ट्याकृतम। परिणामतः एतत् परिलक्ष्यते यत् किंचित् उच्चारणभिन्नतासत्यपि हिमाचलीभाषा तु संस्कृतस्य एव प्रतिरूपा अस्ति।
Pages : 45-47 | 326 Views | 37 Downloads
How to cite this article:
दीपक कालिया. संस्कृतस्य एवं हिमाचलीभाषायाः भाषाशास्त्रीयावलोकनम्. Int J Sanskrit Res 2017;3(1):45-47.
International Journal of Sanskrit Research

International Journal of Sanskrit Research


Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.