Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2016, Vol. 2, Issue 5, Part A

शेषार्थविचारः।।

रामकृष्णमिशन्

वैयाकरणततिषु कारकसंख्याविषये अनवद्यं तत्त्वं हि कर्मादीनि कारकाणि षट्। परन्तु सम्यग्व्याकरणपरिशीलितमतिना भर्तृहरिणा प्रतिपाद्यते सप्तमः कारकविशेषः। सोऽयं विशेषः शेषाधिकारे षष्ठ्यर्थ इति नाम्ना हरिणा प्रतिपाद्यते। तच्छरूपो भवति सम्बन्धरूपः। अत एव सम्बन्धस्यापि कारकत्वं अङ्गीकृतं हरिणा। तथा च शेषषष्ठ्याः कारकषष्ठ्याश्च कथं विवेक इत्यस्मिन् प्रबन्धे निरूप्यते।
Pages : 04-06 | 1155 Views | 130 Downloads
How to cite this article:
रामकृष्णमिशन्. शेषार्थविचारः।।. Int J Sanskrit Res 2016;2(5):04-06.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.