Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2016, Vol. 2, Issue 2, Part B

रामानन्ददर्शनस्यवृत्तम्

अमर नाथ झा

दर्शनं दृष्टिविषयीकरणमेव दर्शनम् इति भावव्युत्पत्त्या दृशिर् प्रेक्षणे इति भौवादिकात् दृश् धातोः भावेऽर्थे ल्युट् च (03/03/115) इति ल्युटि दर्शनम्। दृश्यतेऽनेनेति दर्शनम्। दर्शनविषयस्त्वात्मा। तदुक्तं बृहदारण्यकोपनिषदि “आत्मा वा अरे द्रष्टव्यः” अर्थात् अपरोक्षीकर्तव्यः। भारतीयदर्शनशास्त्रे आत्मदर्शनं जीवनस्य चरमलक्ष्यम्। श्रवणं मननं निदिध्यासनं चेति आत्मदर्शनस्य त्रीणि साधनानि–
श्रोतव्यः श्रुतिवाक्येभ्यो मन्तव्यश्चोपपत्तिभिः। मत्वा तु संततं ध्येयः एते दर्शनहेतवः।।
भारतीयदर्शनम् आस्तिकं नास्तिकञ्चेति द्विधा विभक्तम् “तेषां भेदकारणं च वेदोक्तसिद्धान्त स्वीकरणास्वीकरणमङगीकुर्वन्ति विद्वांसः। तथाहि—
अस्ति वेदोदितो लोको मतियेषां त आस्तिकाः। नास्ति वेदोदितो लोको मतिर्येषां च नास्तिकाः।।
वेदेषु प्रतिपादितं सिद्धान्तं ये स्वीकुर्वन्ति। ते हि आस्तिकाः कथ्यन्ते। ये नैव मन्यन्ते। ते हि नास्तिकाः शास्त्रेषु गीयन्ते। पाणिनिसूत्रेण ठकि तस्येकि आस्ति कना-स्तिक- शब्दयोः सिद्धिर्जेया। ये हि वेदं ब्राह्मप्रोक्तं स्वत:। प्रमाणं मन्यन्ते तत्र श्रद्धां विदधति। ते हि आस्तिका ये अनेवविधा ते नास्तिका इति निष्कर्षः। वस्तुतस्तु वेदप्रामाण्यवादिन आस्तिकाः, वेदा प्रामाण्यवादिनो नास्तिका इति सरणिः।
Pages : 81-83 | 397 Views | 82 Downloads
How to cite this article:
अमर नाथ झा. रामानन्ददर्शनस्यवृत्तम्. Int J Sanskrit Res 2016;2(2):81-83.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.