Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2016, Vol. 2, Issue 1, Part A

पृषोदरादित्वात्पदसाधुत्वव्यवस्था

जयकान्तसिंहशर्मा

न चागमादृते धर्मस्तर्केण व्यवतिष्ठते ।
ऋषीणामपि यज्ज्ञानं तदप्यागमपूर्वकम् ।।1
वैयाकरणप्रकाण्डस्य भर्तृहरेर्वचनमिदं धर्मविषये प्रमाणान्तरापेक्षया आगमस्यानितरसाधारणं महत्त्वं सुदृढमभिधत्ते, शब्दसंस्कारकस्य व्याकरणस्य सतां शब्दानां व्युत्पादनमेकं महत्कार्यं विद्यते; यदाधारेण शब्दाशब्दविवेक: परिस्फुरति लोकस्य,अपभ्रंशेष्वप्यर्थबोधकतायाः साम्येऽपि पुण्यजनकतां तु साधुष्वेव निश्चिनोति महाभाष्यकार:-
समानायामर्थावगतौ शब्दैश्चापशब्दैश्च शास्त्रेण धर्मनियमः क्रियते इति2
Pages : 83-85 | 164 Views | 52 Downloads
How to cite this article:
जयकान्तसिंहशर्मा. पृषोदरादित्वात्पदसाधुत्वव्यवस्था. Int J Sanskrit Res 2016;2(1):83-85.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.