Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2016, Vol. 2, Issue 1, Part A

साहित्ये रस-विमर्शः

डाॅ0 उमेश कुमार मंडल

विभावानुभव व्यभिचारिसंयोगादिभिव्य×ज्यमानो नाट्ये काव्ये च रसः अलौकिकः अखण्डः एकः प्रकाशानन्दचिन्मयः वेद्यान्तरस्पर्श-शून्य- ब्रह्मास्वादसहोदर इत्यादिरूपेण अलङड्ढारशास्त्रो प्रतिपादितः। एव×च परमार्थिकदृष्ट्या एकस्याप्यखण्डस्य ब्रह्मानन्दमयस्या-विकृतस्य रसस्य रत्यादि-स्थायि-भावभेदेन शृङõारादिप्रभेदान्नवधात्वम्। ततश्चानन्दचिन्मयरूपेष्वेतेषु नवसु रसेषु वस्तुतः प्रकृतिविकृतिभावरहितेष्वपि कस्यचित् प्रकृतित्व कस्यचिच्च विकृतित्वं प्रतिपादितमाचार्यैः। अभिनवगुप्ताचार्यस्य मते शान्तस्यैव प्रकृतिरसत्वं यतो विषयेभ्यो विपरिवृत्या सर्वरसानां शान्तप्राय एवास्वादो भवति।
Pages : 56-58 | 615 Views | 87 Downloads
How to cite this article:
डाॅ0 उमेश कुमार मंडल. साहित्ये रस-विमर्शः. Int J Sanskrit Res 2016;2(1):56-58.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.