Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2016, Vol. 2, Issue 1, Part A

साहित्ये रस-विमर्शः

डाॅ0 उमेश कुमार मंडल

विभावानुभव व्यभिचारिसंयोगादिभिव्य×ज्यमानो नाट्ये काव्ये च रसः अलौकिकः अखण्डः एकः प्रकाशानन्दचिन्मयः वेद्यान्तरस्पर्श-शून्य- ब्रह्मास्वादसहोदर इत्यादिरूपेण अलङड्ढारशास्त्रो प्रतिपादितः। एव×च परमार्थिकदृष्ट्या एकस्याप्यखण्डस्य ब्रह्मानन्दमयस्या-विकृतस्य रसस्य रत्यादि-स्थायि-भावभेदेन शृङõारादिप्रभेदान्नवधात्वम्। ततश्चानन्दचिन्मयरूपेष्वेतेषु नवसु रसेषु वस्तुतः प्रकृतिविकृतिभावरहितेष्वपि कस्यचित् प्रकृतित्व कस्यचिच्च विकृतित्वं प्रतिपादितमाचार्यैः। अभिनवगुप्ताचार्यस्य मते शान्तस्यैव प्रकृतिरसत्वं यतो विषयेभ्यो विपरिवृत्या सर्वरसानां शान्तप्राय एवास्वादो भवति।
Pages : 56-58 | 536 Views | 61 Downloads
How to cite this article:
डाॅ0 उमेश कुमार मंडल. साहित्ये रस-विमर्शः. Int J Sanskrit Res 2016;2(1):56-58.
International Journal of Sanskrit Research

International Journal of Sanskrit Research


Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.