International Journal of Sanskrit Research
2015, Vol. 1, Issue 5, Part A
सांख्यदर्शने वर्णितं अतिवाहिकदेहस्य परिचयं स्थिति गति चोपरि सामान्यमावलोकनम्
Debashis Panigrahi
सांख्यदर्शने प्रकृति-पुरुषः, गुणत्रयः, विवेकज्ञानादि अनेके विषयाः चर्चिताः अस्ति । तन्मध्येषु अतिवाहिकदेहस्य विषयः अन्यतमः । जीवस्य मृत्युः जाते पुरातनशरीरं परित्येज्यं नूतनशरीरं कर्मपाशात् प्राप्नोति । तस्मिन् सन्धिसमये जीवः वासनाजन्यं आवेशात् एकं शरीरमाप्नोति, यत् अतिवाहिकदेहः प्रेतयोनि वा इति नाम्ना कथ्यते । अयमात्मनः एतादृशमेकमावस्था यत्र सः जीवः वहुकष्टं लभते । प्रकृति सदैव परिणामी भवति तस्मात् कारणात् यदि केन प्रकारेण जीवस्य स्थुलशरीरः नष्टं जायते, तर्हि पुनः तस्य भवानुसारं एकं नूतनशरीरं तं ददाति । जीवस्य गति पुण्यापुण्याकर्मानुसारं लोकान्तरं गति भवति । अयं तावत् पर्यन्तं प्रचलिष्यति यावत् पर्यन्तं विवेकज्ञान नोदेति, अन्यथा चक्रभ्रमणवद्-धृतशरीरेति सांख्यन्यायानुसारं अनन्तकालः पर्यन्तं प्रचलिष्यति ।
How to cite this article:
Debashis Panigrahi. सांख्यदर्शने वर्णितं अतिवाहिकदेहस्य परिचयं स्थिति गति चोपरि सामान्यमावलोकनम्. Int J Sanskrit Res 2015;1(5):17-21.