Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2020, Vol. 6, Issue 2, Part D

श्वेताश्वतरोपनिषदि निहितं काश्मीरीयशैवदर्शनसम्मतं पतितत्त्वानुसन्धानम्

Dr. Swapan Mal

भारतीयसंस्कृतेः परम्परायाश्चादिभूतो ग्रन्थो वेदः। वेदोऽयं ऋग्वेदादिक्रमेण विभागचतुष्टयसम्पन्नः। तेषु प्रतिवेदेषु संहितादिक्रमेण विभागचतुष्टयोऽप्यस्ति। एतेषु विभागचतुष्टयेषूपनिषत्साहित्यमन्यतमम्। विविधासूपनिषत्सु श्वेताश्वतरोपनिषदपि प्रख्याता। अस्यां कृष्णयजुर्वेदीयश्वेताश्वतरोपनिषदि दार्शनिकवचनसमृद्धं विविधमतं प्रतिफलितम्। तेषु दार्शनिकतत्त्वेषु सांख्य-योग-वेदान्त-शैवतत्त्वं तत्र परिलक्षितम्। शैवदर्शनस्य सम्प्रदायेषु काश्मीरीयशैवदर्शनमतीव प्रसिद्धम्। अस्मिन् काश्मीरीयशैवदर्शने त्रिक्तत्त्वं तथा पति-पशु-पाशतत्त्वालोचितम्। पतितत्त्वमिदं श्वेताश्वतरोपनिषदि शिवः पुरुषः ब्रह्म साक्षी देवः शक्तिमान्नित्यादिना नाम्नोल्लिखितम्। तेन समं शक्तितत्त्वमपि तत्र प्रतिफलितमित्येतान् विषयान्नवलम्ब्य प्रस्तुतोऽयं शोधसारः। अस्मिन् शोधप्रबन्धे श्वेताश्वतरोपनिषदि निहितं काश्मीरीयशैवदर्शनसम्मतं पतितत्त्वं विश्लेषितमिति यथामत्या।
Pages : 238-243 | 780 Views | 95 Downloads
How to cite this article:
Dr. Swapan Mal. श्वेताश्वतरोपनिषदि निहितं काश्मीरीयशैवदर्शनसम्मतं पतितत्त्वानुसन्धानम्. Int J Sanskrit Res 2020;6(2):238-243.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.