Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2020, Vol. 6, Issue 1, Part D

मोक्षसाधनसामग्र्यां भक्तेः साद्यसाधनविचार

ईश्वर प भट्ट

विधित मेतत् समेषां जनानाम् दुःख निवृत्ति पूर्वक सुखमवाप्तये, सतत प्रयत्न्य इति। तादृश दुःख निवारणं परम सुख अवाप्तिश्च मोक्ष एव। मानवः विचारजीवी। स मतिबलेन जीवनं सुखमयं कर्तुं क्षमते। जीवनं ऐहिकं पारमार्थिकञ्च। आस्तिकस्तु उभयजीवनं सुखमयं कर्तुं प्रयतते। दृष्टचरं एतत् ऐहिक जीवनाभिवृध्यै लौकिक साधनैः प्रयतमानो॓ऽपि विपलीभवतीति। अतः अस्मत् प्रयत्न सफलतायै अदृष्ट साधनान्तरमावश्यकमिति ज्ञायते सैव भगवत् कृपा प्राकृतन पुण्यमिति चिकीर्त्यते। इदञ्च साधयितुं वेदाः स्मृतयश्च मार्गदर्षिकाः सन्ति। मार्गश्चत्वारः विद्यन्ते। सर्वेमार्गाः सर्वेषां न सुलभः। परन्तु भक्तिमार्गः सर्वेषां सुलभतया आचरितुं शक्यते। भक्तिर्नाम महामहिम्नि परमेश्वरे निरतिशयं प्रेमैव। इदं निरतिशयं भगवत् प्रेमैव मोक्षं साधयितुं भगवदनुग्रहं प्राप्तुं अतिशय सुलभमार्गः।
Pages : 209-213 | 736 Views | 55 Downloads
How to cite this article:
ईश्वर प भट्ट. मोक्षसाधनसामग्र्यां भक्तेः साद्यसाधनविचार. Int J Sanskrit Res 2020;6(1):209-213.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.