Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2019, Vol. 5, Issue 6, Part C

स्नातकस्तरे व्यवसायिकनिर्देशनस्य महत्वम्

अनुप बाइल

साम्प्रतं महती उद्योगसमस्या सर्वत्र दरीदृश्यते। सर्वे चिन्तयन्ति यत् आत्मन: भविष्यजीवनं कथञ्चित् सुन्दरं सुखमयं च स्यात्। तदर्थं सुयोग्यनिर्देशनस्य अपेक्षा वर्तते। व्यवसायिकनिर्देशनकर्मणि य: निस्नात: तस्मात् व्यवसायिकनिर्देशनं ग्रहणीयम्। व्यक्ते: सामर्थ्य इच्छानुगुणं निर्देशनं दद्यात्। आधुनिकयुगे बहवः जना: शिक्षिता: सन्तोऽपि आजीविका प्राप्तये असमर्था: दरीदृश्यन्ते। समाजस्य औद्योगिकसंस्थानाञ्च आवश्यकतानां पूर्तये अशक्ता: भवन्ति। शैक्षिकसंस्थासु छात्रेभ्य: विभिन्न-व्यवसायानां ज्ञानप्रदानम्, आत्मन: सामर्थ्यानुसारं योग्यव्यवसायचयनम्, चितव्यवसायाय योग्यप्रशिक्षणप्रदानम् इत्यादिकार्येषु क्रियमाणसाहाय्यम् उक्तसमस्यानां समाधानाय मार्गं भवितुमर्हति।
जनविस्फोटः, सर्वकारस्य जीविकां प्रति यथार्थचिन्तनस्य अभाव:, अवैज्ञानिकी शिक्षाव्यवस्था,यथार्थनिर्देशकस्य अभावः, यथार्थव्यवसायिकनिर्देशनस्य अभाव: जीविकासमस्याया: कारणम्। एतादृशीसमस्या निराकरणाय व्यवसायिकनिर्देशनस्य अपेक्षा वर्तते।
Pages : 151-154 | 728 Views | 59 Downloads
How to cite this article:
अनुप बाइल. स्नातकस्तरे व्यवसायिकनिर्देशनस्य महत्वम्. Int J Sanskrit Res 2019;5(6):151-154.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.