Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2019, Vol. 5, Issue 5, Part D

कारकसामान्यलक्षणसमीक्षा

Uday Shankar Khatua

‘कारके’इति सूत्रमादाय बहुभिः व्याख्यतृभिः या व्याख्याः प्रस्तुताः तासु मतानैक्यं विराजते। केषाञ्चन नये क्रियान्वयित्वं हि कारकत्वं, केषाञ्चन च नये क्रियानिमित्तत्वं कारकत्वम्। किं बहुना नैयायिकैरपि कारकलक्षणं किं भवेदिति विषये बह्वी चर्चा विहिता । नैयायिक-वैयाकरणयोः कारकलक्षणमादाय विवादोऽपि दृश्यते। पाणिनिना तु स्वयं कारकलक्षणं न लिखितम् । परन्तु तन्निर्मितं सूत्रमेव वैयाकरणोक्तलक्षणानां मूलम्। अस्मिन् पत्रे तु कारके इति संक्षिप्तसूत्रेण कथम् व्याख्याकृद्भिः निगदितानि लक्षणानि निर्मीयते, वैयाकरण-नैयायिकयोः विवादस्य निष्पत्तिरपि विधीयते ।
Pages : 181-187 | 832 Views | 120 Downloads
How to cite this article:
Uday Shankar Khatua. कारकसामान्यलक्षणसमीक्षा. Int J Sanskrit Res 2019;5(5):181-187.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.