Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2019, Vol. 5, Issue 4, Part E

शिशुपालवधे काव्यतत्त्वालोचनम्

मृत्युञ्जयः गराँइ

कविकर्मणः काव्यस्य स्वरूप-कारण-प्रयोजन-रीति-ध्वनि-रसादीनामालोचनमेव काव्यतत्त्वा-लोचनम्। काव्यतत्त्वालोचनं न केवलं अलंकारशास्त्रे परिप्राप्यते अपि तु महाकवीनां तदीयकाव्येषु एव दृश्यते। महाकविमाघप्रणीते शिशुपालवधमहाकाव्ये माघकाव्ये वा काव्यतत्त्वस्य बहुविधाः सिद्धान्ताः समुपन्यस्ताः। अत्र काव्यस्य स्वरूप-शब्दवैचित्र्य-अलंकार-गुण-रस-चमत्कारित्व-नाटकीयवैशिष्ट्यादयः बहुविधाः विषयाः पर्यालोचिताः। लेखेऽस्मिन् विषयोऽयं सम्यकतया उपस्थाप्यते।
Pages : 281-285 | 779 Views | 116 Downloads
How to cite this article:
मृत्युञ्जयः गराँइ. शिशुपालवधे काव्यतत्त्वालोचनम्. Int J Sanskrit Res 2019;5(4):281-285.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.