Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2019, Vol. 5, Issue 4, Part B

संस्कृतस्तय वैज्ञानिकत्त्वम्

M‚- os³~dVje.kHkê%

सर्वासां भाषाणां मातृस्वरूपा इयं संस्कृतभाषा विद्यते। अत्यन्तं वैज्ञानिकदृष्ट्या इयं भाषा शोशुभ्यते। विशिष्टं ज्ञानं विज्ञानमिति उक्तत्वात् भाषायामस्यां वैज्ञानिकतत्त्वानि, वैज्ञानिकसूत्राणि, वैज्ञानिकप्रयोगाः, वैज्ञानिकसिद्धान्ताः इत्यादिबहवो हि अंशाः अन्तर्भवन्ति।
Pages : 92-93 | 843 Views | 162 Downloads
How to cite this article:
M‚- os³~dVje.kHkê%. संस्कृतस्तय वैज्ञानिकत्त्वम्. Int J Sanskrit Res 2019;5(4):92-93.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.