Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2017, Vol. 3, Issue 6, Part D

अभिज्ञानशाकुन्तले कालिदासस्य अद्भुतरसप्रयोगवैचित्र्यम्

Somnath Chattopadhyay

काव्यस्यात्मा हि रसः। रसं विहाय कोऽप्यर्थो न प्रवर्तते । रसस्य प्रयोगदर्शनादेव कवीनां श्रेष्ठत्वं प्रणाणीभवति। तदर्थमेव आनन्दवर्धनेन उक्तम्दृ अस्मिन् विचित्रपरम्परावाहिनि काव्यसंसारे कालिदासादयः द्वित्राः पञ्चैषा वा महाकवय इति गण्यन्ते। साधारणतया रसस्य अष्टविधत्वमालंकारिकैरङ्गीकृतं परं नवमरसत्वेन शान्तोऽपि स्वीकृतः। तत्र नाटकेषु शृङ्गार.हास्य.वीराणां रसानामङ्गित्वमभ्युपगतम् । कालिदासेन अभिज्ञानशकुन्तलमिति नाटके सर्वेषां रसानां बहुविचित्रितः प्रयोगो विहितः। परम् अद्भुतरसस्य प्रयोगः साधारणतया कविभिः न क्रियतेए किन्तु रसस्यास्य व्यवहारो मनोज्ञतया रोचिष्णुतया च कृतः कविकुलललामभूतेन कालिदासेन । इह प्रबन्धे कालिदासस्य श्रेष्ठनाटके अभिज्ञानशकुन्तलमित्यत्र अद्भुतरसस्य प्रयोगविधिः प्रदर्श्यते ।
Pages : 215-218 | 1094 Views | 135 Downloads
How to cite this article:
Somnath Chattopadhyay. अभिज्ञानशाकुन्तले कालिदासस्य अद्भुतरसप्रयोगवैचित्र्यम्. Int J Sanskrit Res 2017;3(6):215-218.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.