Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2017, Vol. 3, Issue 6, Part D

गैर्वाणीवैशिष्ट्यम्

Dr. G Sireesha

संस्कृतं प्राचीनभाषाषु अन्यतमा। इयं सुरभाषा, देवभाषा इति कथ्यते। इयं सङ्गणयन्त्रभाषाभवितुमत्यन्तयोग्या च। तादृश्याः अस्याः भाषायाः विषयमधिकृत्य अत्र शोधप्रबन्धे - उपोद्घातः, संस्कृतशब्दव्युत्पत्तिः, सर्वप्राचीना भाषा संस्कृतम्, सङ्गणकभाषा संस्कृतम्, देवभाषा संस्कृतम्, व्यवहारभाषा संस्कृतम्, अस्याः व्याकरणवैशिष्ट्यम्, संस्कृतवाङ्मयव्याप्तिः - इत्येते विषयाः प्रतिपाद्यन्ते।
Pages : 201-203 | 951 Views | 83 Downloads
How to cite this article:
Dr. G Sireesha. गैर्वाणीवैशिष्ट्यम्. Int J Sanskrit Res 2017;3(6):201-203.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.