Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2017, Vol. 3, Issue 3, Part A

संस्कृतव्याकरणे सूत्र भेदः

Avula Priyanka

संस्कृतव्याकरणाभिमाणिनः पाणिनेः व्याकरणसूत्राणि पठन्ति। पतञ्जलिमहामुनेः तु योगसूत्राणि विश्वे प्रसिध्दान्येव। आध्यात्मिकजीवने ज्ञानमार्गेण ब्रह्मसूत्राणाम् (व्याससूत्राणाम्) अध्ययनं निष्टया कुर्वन्ति। तथैव भक्तानां कृते नारदभक्तिसूत्राणि सन्ति। अन्येषु विषयेषु चापि सूत्राणि वर्तते। यथा गणियसूत्राणि इत्यादिनि। अस्मिन् लेखने सूत्रम् इत्युक्ते किम् ?इत्यस्य स्वल्प परिचयः क्रियते। सूत्रम् इत्युक्ते एकस्मिन् वाक्ये महतः विषयस्य संक्षिप्तवर्णनम् इति सामान्यज्ञानम् किन्तु तत्रापि गूढार्थाः सन्ति। पद्मपुराणे कुत्रचित् सूत्रस्य अर्थः विवृतः क्ष्लोकरूपेण अतिसुन्दरतया वर्णितम् क्ष्लोकः अस्ति।
Pages : 22-26 | 1084 Views | 166 Downloads
How to cite this article:
Avula Priyanka. संस्कृतव्याकरणे सूत्र भेदः. Int J Sanskrit Res 2017;3(3):22-26.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.