Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2017, Vol. 3, Issue 1, Part C

शब्दार्थयोस्सम्बन्धः – तयोर्बुद्धिस्थत्वं च

Naveen Bhat

विश्वस्मिन् विश्वे मानवसंवहनस्याधारभूताः सहस्राधिकं भाषाः विद्यन्ते इति सुविदितम् । भारते उपखण्डे एव १६५२ भाषाः वर्तन्त इति १९६१ तमे ईसवीये वर्षे कृता गणतिः अभिप्रागात् । सतीष्वपि सहस्रं भाषासु केवले संस्कृतवाङ्मये शब्दजालम् अर्थविस्तृतिं चाधिकृत्य आबहोः कालान्महानुद्यमः कृतो दृश्यते । कृतेनैव तेनोद्यमेन ननु सहस्रं वर्षेभ्यः वेदसाहित्यं विनादोषमधुनाऽपि गुञ्जति जगति । उक्तेन शब्देन अर्थस्यावगतेः को नियमः, कस्तत्र तर्कः, केनेदमित्थं व्यवस्थितमित्यत्र चिन्त्यम् । आधुनिके सङ्गणकक्षेत्रे ’NLP’ इति काचित् योजना प्रसिद्धिमावहन्ती वर्तते, या च मानवसहजभाषाभ्यः सङ्गणके अर्थावगतिः कथं स्यादिति विषयं अध्येति । क्षेत्रमिदमद्यत्वे संस्कृतव्याकरणेन नितरां सम्बद्धमित्यप्यत्र उल्लेख्यम् । अस्मत्प्राचीना विज्ञाः शब्देभ्यः अर्थानां स्फुरणं कथं जायते इतीमं विषयमाधृत्य कांश्चन सिद्धान्तान् प्रास्तुवन् । विशिष्य व्याकरणे शास्त्रे इयं चर्चा प्रकृष्टतया विहिता । आधुनिकभाषाध्ययनं इमां शास्त्रीयां चर्चां विना अपूर्णा एवेति मन्मतिः । तदनु १७-१८ शतमानयोर्जीवितवतः व्याकरणाचार्यस्य नागेशभट्टस्य सिद्धान्तमाधारीकृत्य शाब्दबोधः अत्र विचार्यते ।
Pages : 110-113 | 1011 Views | 96 Downloads
How to cite this article:
Naveen Bhat. शब्दार्थयोस्सम्बन्धः – तयोर्बुद्धिस्थत्वं च. Int J Sanskrit Res 2017;3(1):110-113.
International Journal of Sanskrit Research

International Journal of Sanskrit Research


Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.