Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2016, Vol. 2, Issue 4, Part B

आर्षमूलतः स्वास्थ्यनिर्वहणम्

Raghuveer Billigadde

लोके जनाः प्रयोजनपराः, यतः यत्र प्रयोजनं लभ्यते तत्र जनाः प्रवर्तन्ते । एवमेव बहुजनाः स्व स्वास्थ्यरक्षणे बद्धादराः । तथापि आधुनिककालस्य ऎश्वर्यानुकूल्यप्रभावतः स्वास्थ्यं कथं रक्षितुं शक्यते? तत्र कः उपायः? इति जनानां प्रश्नः वर्तते । तस्यां दिशि बहवः ग्रन्थाः प्राचीनपण्डितैः उल्लिखिताः क्वचित् उपलभ्यन्ते । अतः जनैः विस्तृतदृष्टिः आधातव्या । तदा केवलं श्रुतिस्मृतिपुराणेषु उक्ताः स्वास्थ्यरक्षणॊपायाः प्राप्यन्ते ।rnस्वकीयं मनः सत्पुरुषाणां मनसा तुल्यम् उत पशूनां मनसा तुल्यमिति परीक्षते, परिशील्य परिष्करॊति । तादृशः मानवः स्वस्य अन्तस्सत्वं प्रतिपदं परीक्षमाणः स्वस्मिन्नेव तिष्ठति । एषः स्वस्थेषु प्रथमः । एतादृशः शरीरभावेन यदा बहिर्मुखः तथापि सः शरीरेणापि तपः एव अनुतिष्ठति । rn‘कौमार आचरेत् प्राज्ञः धर्मान् भागवतान् इह ‘(भागवतम्- ७-६-१)।rnशरीरेण देवानां, महात्मनां, गूरुणां, प्राज्ञानां पूजनं करोति, श्रमसेवादिकायिकं कार्यं कुर्वन् शरीरं यॊगार्थमपयुङ्क्ते । अतः तस्य शरीरं केवलं भॊगाय न । यॊगः एव तस्य जीवनं भवति । शुचित्वं तस्य स्वभावः भवति । ब्रह्मचर्यसिध्या वीर्यवान् भवति । rn‘बलमार्तभयोपशान्तये’ (रघुवंशम्)rn इतिवत् दुःखतप्तानामर्तिनाशाय सः स्ववपुः उपयुङ्क्ते । शिबिचक्रवर्तिवत् तस्य जीवनं जीविनाम् उपकाराय भवति स्म । तस्मादेव देहेनापि सः ब्रह्म चरति । rnभोगयोगसमन्वयः एव जीवनरहस्यम् । तत्र सन्तुलितस्थितिरेव क्षेम । अस्यामवस्थायां प्रकृतिमातुः सकाशात् प्राप्तस्य सर्वविधनिधेः यथायथं पालनमेव प्रधानम् । प्रकृतिमातुः महद्योगदानं नाम धर्मसाधनं वपुरेव । वपुषः निधानं, वपुषः रूपं, वपुषा साधनीयम् एतत्सर्वं आर्षपक्षतः यदि जानाति तर्हि क्षेमनिर्वहणं सुकरम् । वैदिकाः ऋषयः ‘योगक्षेमॊ नः कल्पताम् ‘ इति ध्येयवाक्यं दत्तवन्तः । यदा ब्राह्मणः ब्रह्मवर्चसी भवति, राजानः धनुर्धरो भूत्वा समाजं रक्षति । शूरः, वीरः शरणागतसन्त्रानं करोति, धेनवः पर्याप्तरूपेन क्षीरं प्रयच्छन्ति, ऋषभाः कृषिकार्यं साधु निर्वहन्ति, अश्वाः अश्वरोहान् सुदूरं नेतुं शक्नुवन्ति, महिलाः पतिवृताः भवन्ति, युवानः सभ्याः भवन्ति तदा प्रकृतिमाता प्रसीदति । सन्तुष्टा सा काले काले पर्जन्यं वर्षयति । इत्थं समष्टि स्वास्थ्यतः व्यष्टिस्वास्थ्यं सिध्यति
Pages : 67-71 | 1065 Views | 78 Downloads
How to cite this article:
Raghuveer Billigadde. आर्षमूलतः स्वास्थ्यनिर्वहणम्. Int J Sanskrit Res 2016;2(4):67-71.
International Journal of Sanskrit Research

International Journal of Sanskrit Research


Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.