Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2016, Vol. 2, Issue 4, Part A

दार्शनिकाः मन्त्रद्रष्टारः

Naveen Bhat, Dr. Ramachandra G Bhat

समग्रस्य विश्वस्य वेदः अत्यन्तप्राचीनतमः वाङ्मयः वर्तते । अस्य समस्तधर्मशास्त्रदार्शनिकग्रन्थानाम् आधारभूतत्वात् समस्तप्राणिकुलहितार्थत्वाच्च भारतीयपरम्परायां प्रामाण्यं सर्वैरास्तिकैः समानरूपेणाभ्युपगतं वर्तते ।

उक्तं च मनुना:-
वेदोऽखिलो धर्ममूलं स्मृतिशीले च तद्विदाम् । आचारश्चैव साधूनां आत्मनस्तुष्टिरेव च ॥
यः कश्चित् कस्यचिद्धर्मो मनुना परिकीर्तितः । स सर्वोऽभिहितो वेदे सर्वज्ञानमयो हि सः ॥
चातुर्वर्ण्यं त्रयो लोकाश्चत्वारश्चाश्रमाः पृथक् । भूतं भव्यं भविष्यं च सर्वं वेदात् प्रसिद्ध्यति ॥

भगवता कृष्णदैपायनेनापि महाभारते भणितं:-
अनादिनिधना नित्या वागुत्स्रुष्टा स्वयंभुवा । आदौ वेदमयी दिव्या यतः सर्वाः प्रवृत्तयः ॥

अतः वेदः एव पितृदेवमनुष्याणां सर्वेषामपि सनातनं चक्षुः । ईदृशी आस्तिक्यबुद्धिः नः सर्वेषामपि वेदप्रामाण्यवादिनां अन्तःकरणे दरीदृश्यते । “विद्यन्ते ज्ञायन्ते लभ्यन्ते वा एभिः धर्मादिपुरुषार्थाः इति वेदाः” इति विद्-धातुनिष्पन्नत्वात् वेदस्य ज्ञानार्थत्वं,लाभार्थत्वं च दर्शितं ऋग्वेदप्रातिशख्ये । सर्ववेदभाष्यकारेण सायणाचार्येणापि अयमेवाभिप्रायः प्रकटितः स्वीयायाम् ऋग्वेदभाष्यभूमिकायाम् –“ इष्टप्राप्त्यनिष्टपरिहारयोः अलौकिकमुपायं यो ग्रन्थो वेदयति स वेदः” इति। वेदस्य स्वरूपविचारे बहवः विचाराः प्रकटिताः विद्वद्भिः, सर्वप्रथमं बौधायन-आपस्तम्बप्रभृतिभिः सूत्रकारैः “मन्त्रब्राह्मणयोः वेदनामधेयम्” इति मन्त्रब्राह्मणात्मकं स्वरूपं वेदस्य इति निर्धारितम् | आस्तिकनास्तिकदर्शनयोः भेदस्य प्रमुखं साधनमपि वेदप्रामाण्यमेव चार्वाक- जैन- बौद्धादिनास्तिकानां नास्ति वेदप्रामाण्यबुद्धिः । अतः समग्रैः आस्तिकैः दार्शनिकैः यानि दर्शनतत्त्वानि प्रतिपादितानि, तेभ्यः वेद एव मूलम्, मन्त्रद्रष्टारः ऋषय एव यथार्थदार्शनिकाः ॥
Pages : 20-22 | 1526 Views | 124 Downloads
How to cite this article:
Naveen Bhat, Dr. Ramachandra G Bhat. दार्शनिकाः मन्त्रद्रष्टारः. Int J Sanskrit Res 2016;2(4):20-22.
International Journal of Sanskrit Research

International Journal of Sanskrit Research


Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.